Declension table of ?prācīnapravaṇa

Deva

NeuterSingularDualPlural
Nominativeprācīnapravaṇam prācīnapravaṇe prācīnapravaṇāni
Vocativeprācīnapravaṇa prācīnapravaṇe prācīnapravaṇāni
Accusativeprācīnapravaṇam prācīnapravaṇe prācīnapravaṇāni
Instrumentalprācīnapravaṇena prācīnapravaṇābhyām prācīnapravaṇaiḥ
Dativeprācīnapravaṇāya prācīnapravaṇābhyām prācīnapravaṇebhyaḥ
Ablativeprācīnapravaṇāt prācīnapravaṇābhyām prācīnapravaṇebhyaḥ
Genitiveprācīnapravaṇasya prācīnapravaṇayoḥ prācīnapravaṇānām
Locativeprācīnapravaṇe prācīnapravaṇayoḥ prācīnapravaṇeṣu

Compound prācīnapravaṇa -

Adverb -prācīnapravaṇam -prācīnapravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria