Declension table of ?prācīnaprāgbhāra

Deva

NeuterSingularDualPlural
Nominativeprācīnaprāgbhāram prācīnaprāgbhāre prācīnaprāgbhārāṇi
Vocativeprācīnaprāgbhāra prācīnaprāgbhāre prācīnaprāgbhārāṇi
Accusativeprācīnaprāgbhāram prācīnaprāgbhāre prācīnaprāgbhārāṇi
Instrumentalprācīnaprāgbhāreṇa prācīnaprāgbhārābhyām prācīnaprāgbhāraiḥ
Dativeprācīnaprāgbhārāya prācīnaprāgbhārābhyām prācīnaprāgbhārebhyaḥ
Ablativeprācīnaprāgbhārāt prācīnaprāgbhārābhyām prācīnaprāgbhārebhyaḥ
Genitiveprācīnaprāgbhārasya prācīnaprāgbhārayoḥ prācīnaprāgbhārāṇām
Locativeprācīnaprāgbhāre prācīnaprāgbhārayoḥ prācīnaprāgbhāreṣu

Compound prācīnaprāgbhāra -

Adverb -prācīnaprāgbhāram -prācīnaprāgbhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria