Declension table of ?prācīnapakṣā

Deva

FeminineSingularDualPlural
Nominativeprācīnapakṣā prācīnapakṣe prācīnapakṣāḥ
Vocativeprācīnapakṣe prācīnapakṣe prācīnapakṣāḥ
Accusativeprācīnapakṣām prācīnapakṣe prācīnapakṣāḥ
Instrumentalprācīnapakṣayā prācīnapakṣābhyām prācīnapakṣābhiḥ
Dativeprācīnapakṣāyai prācīnapakṣābhyām prācīnapakṣābhyaḥ
Ablativeprācīnapakṣāyāḥ prācīnapakṣābhyām prācīnapakṣābhyaḥ
Genitiveprācīnapakṣāyāḥ prācīnapakṣayoḥ prācīnapakṣāṇām
Locativeprācīnapakṣāyām prācīnapakṣayoḥ prācīnapakṣāsu

Adverb -prācīnapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria