Declension table of ?prācīnamūla

Deva

MasculineSingularDualPlural
Nominativeprācīnamūlaḥ prācīnamūlau prācīnamūlāḥ
Vocativeprācīnamūla prācīnamūlau prācīnamūlāḥ
Accusativeprācīnamūlam prācīnamūlau prācīnamūlān
Instrumentalprācīnamūlena prācīnamūlābhyām prācīnamūlaiḥ prācīnamūlebhiḥ
Dativeprācīnamūlāya prācīnamūlābhyām prācīnamūlebhyaḥ
Ablativeprācīnamūlāt prācīnamūlābhyām prācīnamūlebhyaḥ
Genitiveprācīnamūlasya prācīnamūlayoḥ prācīnamūlānām
Locativeprācīnamūle prācīnamūlayoḥ prācīnamūleṣu

Compound prācīnamūla -

Adverb -prācīnamūlam -prācīnamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria