Declension table of ?prācīnamata

Deva

NeuterSingularDualPlural
Nominativeprācīnamatam prācīnamate prācīnamatāni
Vocativeprācīnamata prācīnamate prācīnamatāni
Accusativeprācīnamatam prācīnamate prācīnamatāni
Instrumentalprācīnamatena prācīnamatābhyām prācīnamataiḥ
Dativeprācīnamatāya prācīnamatābhyām prācīnamatebhyaḥ
Ablativeprācīnamatāt prācīnamatābhyām prācīnamatebhyaḥ
Genitiveprācīnamatasya prācīnamatayoḥ prācīnamatānām
Locativeprācīnamate prācīnamatayoḥ prācīnamateṣu

Compound prācīnamata -

Adverb -prācīnamatam -prācīnamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria