Declension table of ?prācīnakarṇa

Deva

MasculineSingularDualPlural
Nominativeprācīnakarṇaḥ prācīnakarṇau prācīnakarṇāḥ
Vocativeprācīnakarṇa prācīnakarṇau prācīnakarṇāḥ
Accusativeprācīnakarṇam prācīnakarṇau prācīnakarṇān
Instrumentalprācīnakarṇena prācīnakarṇābhyām prācīnakarṇaiḥ prācīnakarṇebhiḥ
Dativeprācīnakarṇāya prācīnakarṇābhyām prācīnakarṇebhyaḥ
Ablativeprācīnakarṇāt prācīnakarṇābhyām prācīnakarṇebhyaḥ
Genitiveprācīnakarṇasya prācīnakarṇayoḥ prācīnakarṇānām
Locativeprācīnakarṇe prācīnakarṇayoḥ prācīnakarṇeṣu

Compound prācīnakarṇa -

Adverb -prācīnakarṇam -prācīnakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria