Declension table of ?prācīnagrīva

Deva

MasculineSingularDualPlural
Nominativeprācīnagrīvaḥ prācīnagrīvau prācīnagrīvāḥ
Vocativeprācīnagrīva prācīnagrīvau prācīnagrīvāḥ
Accusativeprācīnagrīvam prācīnagrīvau prācīnagrīvān
Instrumentalprācīnagrīveṇa prācīnagrīvābhyām prācīnagrīvaiḥ prācīnagrīvebhiḥ
Dativeprācīnagrīvāya prācīnagrīvābhyām prācīnagrīvebhyaḥ
Ablativeprācīnagrīvāt prācīnagrīvābhyām prācīnagrīvebhyaḥ
Genitiveprācīnagrīvasya prācīnagrīvayoḥ prācīnagrīvāṇām
Locativeprācīnagrīve prācīnagrīvayoḥ prācīnagrīveṣu

Compound prācīnagrīva -

Adverb -prācīnagrīvam -prācīnagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria