Declension table of ?prācīnagauḍa

Deva

MasculineSingularDualPlural
Nominativeprācīnagauḍaḥ prācīnagauḍau prācīnagauḍāḥ
Vocativeprācīnagauḍa prācīnagauḍau prācīnagauḍāḥ
Accusativeprācīnagauḍam prācīnagauḍau prācīnagauḍān
Instrumentalprācīnagauḍena prācīnagauḍābhyām prācīnagauḍaiḥ prācīnagauḍebhiḥ
Dativeprācīnagauḍāya prācīnagauḍābhyām prācīnagauḍebhyaḥ
Ablativeprācīnagauḍāt prācīnagauḍābhyām prācīnagauḍebhyaḥ
Genitiveprācīnagauḍasya prācīnagauḍayoḥ prācīnagauḍānām
Locativeprācīnagauḍe prācīnagauḍayoḥ prācīnagauḍeṣu

Compound prācīnagauḍa -

Adverb -prācīnagauḍam -prācīnagauḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria