Declension table of ?prācīnagarbha

Deva

MasculineSingularDualPlural
Nominativeprācīnagarbhaḥ prācīnagarbhau prācīnagarbhāḥ
Vocativeprācīnagarbha prācīnagarbhau prācīnagarbhāḥ
Accusativeprācīnagarbham prācīnagarbhau prācīnagarbhān
Instrumentalprācīnagarbheṇa prācīnagarbhābhyām prācīnagarbhaiḥ prācīnagarbhebhiḥ
Dativeprācīnagarbhāya prācīnagarbhābhyām prācīnagarbhebhyaḥ
Ablativeprācīnagarbhāt prācīnagarbhābhyām prācīnagarbhebhyaḥ
Genitiveprācīnagarbhasya prācīnagarbhayoḥ prācīnagarbhāṇām
Locativeprācīnagarbhe prācīnagarbhayoḥ prācīnagarbheṣu

Compound prācīnagarbha -

Adverb -prācīnagarbham -prācīnagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria