Declension table of ?prācīnagāthā

Deva

FeminineSingularDualPlural
Nominativeprācīnagāthā prācīnagāthe prācīnagāthāḥ
Vocativeprācīnagāthe prācīnagāthe prācīnagāthāḥ
Accusativeprācīnagāthām prācīnagāthe prācīnagāthāḥ
Instrumentalprācīnagāthayā prācīnagāthābhyām prācīnagāthābhiḥ
Dativeprācīnagāthāyai prācīnagāthābhyām prācīnagāthābhyaḥ
Ablativeprācīnagāthāyāḥ prācīnagāthābhyām prācīnagāthābhyaḥ
Genitiveprācīnagāthāyāḥ prācīnagāthayoḥ prācīnagāthānām
Locativeprācīnagāthāyām prācīnagāthayoḥ prācīnagāthāsu

Adverb -prācīnagātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria