Declension table of ?prācīnāvītin

Deva

MasculineSingularDualPlural
Nominativeprācīnāvītī prācīnāvītinau prācīnāvītinaḥ
Vocativeprācīnāvītin prācīnāvītinau prācīnāvītinaḥ
Accusativeprācīnāvītinam prācīnāvītinau prācīnāvītinaḥ
Instrumentalprācīnāvītinā prācīnāvītibhyām prācīnāvītibhiḥ
Dativeprācīnāvītine prācīnāvītibhyām prācīnāvītibhyaḥ
Ablativeprācīnāvītinaḥ prācīnāvītibhyām prācīnāvītibhyaḥ
Genitiveprācīnāvītinaḥ prācīnāvītinoḥ prācīnāvītinām
Locativeprācīnāvītini prācīnāvītinoḥ prācīnāvītiṣu

Compound prācīnāvīti -

Adverb -prācīnāvīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria