Declension table of ?prācīnāvīta

Deva

NeuterSingularDualPlural
Nominativeprācīnāvītam prācīnāvīte prācīnāvītāni
Vocativeprācīnāvīta prācīnāvīte prācīnāvītāni
Accusativeprācīnāvītam prācīnāvīte prācīnāvītāni
Instrumentalprācīnāvītena prācīnāvītābhyām prācīnāvītaiḥ
Dativeprācīnāvītāya prācīnāvītābhyām prācīnāvītebhyaḥ
Ablativeprācīnāvītāt prācīnāvītābhyām prācīnāvītebhyaḥ
Genitiveprācīnāvītasya prācīnāvītayoḥ prācīnāvītānām
Locativeprācīnāvīte prācīnāvītayoḥ prācīnāvīteṣu

Compound prācīnāvīta -

Adverb -prācīnāvītam -prācīnāvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria