Declension table of ?prācīnāvīta

Deva

MasculineSingularDualPlural
Nominativeprācīnāvītaḥ prācīnāvītau prācīnāvītāḥ
Vocativeprācīnāvīta prācīnāvītau prācīnāvītāḥ
Accusativeprācīnāvītam prācīnāvītau prācīnāvītān
Instrumentalprācīnāvītena prācīnāvītābhyām prācīnāvītaiḥ prācīnāvītebhiḥ
Dativeprācīnāvītāya prācīnāvītābhyām prācīnāvītebhyaḥ
Ablativeprācīnāvītāt prācīnāvītābhyām prācīnāvītebhyaḥ
Genitiveprācīnāvītasya prācīnāvītayoḥ prācīnāvītānām
Locativeprācīnāvīte prācīnāvītayoḥ prācīnāvīteṣu

Compound prācīnāvīta -

Adverb -prācīnāvītam -prācīnāvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria