Declension table of ?prācīnāvavītinī

Deva

FeminineSingularDualPlural
Nominativeprācīnāvavītinī prācīnāvavītinyau prācīnāvavītinyaḥ
Vocativeprācīnāvavītini prācīnāvavītinyau prācīnāvavītinyaḥ
Accusativeprācīnāvavītinīm prācīnāvavītinyau prācīnāvavītinīḥ
Instrumentalprācīnāvavītinyā prācīnāvavītinībhyām prācīnāvavītinībhiḥ
Dativeprācīnāvavītinyai prācīnāvavītinībhyām prācīnāvavītinībhyaḥ
Ablativeprācīnāvavītinyāḥ prācīnāvavītinībhyām prācīnāvavītinībhyaḥ
Genitiveprācīnāvavītinyāḥ prācīnāvavītinyoḥ prācīnāvavītinīnām
Locativeprācīnāvavītinyām prācīnāvavītinyoḥ prācīnāvavītinīṣu

Compound prācīnāvavītini - prācīnāvavītinī -

Adverb -prācīnāvavītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria