Declension table of ?prācīnātāna

Deva

MasculineSingularDualPlural
Nominativeprācīnātānaḥ prācīnātānau prācīnātānāḥ
Vocativeprācīnātāna prācīnātānau prācīnātānāḥ
Accusativeprācīnātānam prācīnātānau prācīnātānān
Instrumentalprācīnātānena prācīnātānābhyām prācīnātānaiḥ prācīnātānebhiḥ
Dativeprācīnātānāya prācīnātānābhyām prācīnātānebhyaḥ
Ablativeprācīnātānāt prācīnātānābhyām prācīnātānebhyaḥ
Genitiveprācīnātānasya prācīnātānayoḥ prācīnātānānām
Locativeprācīnātāne prācīnātānayoḥ prācīnātāneṣu

Compound prācīnātāna -

Adverb -prācīnātānam -prācīnātānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria