Declension table of ?prācīnāpavītinī

Deva

FeminineSingularDualPlural
Nominativeprācīnāpavītinī prācīnāpavītinyau prācīnāpavītinyaḥ
Vocativeprācīnāpavītini prācīnāpavītinyau prācīnāpavītinyaḥ
Accusativeprācīnāpavītinīm prācīnāpavītinyau prācīnāpavītinīḥ
Instrumentalprācīnāpavītinyā prācīnāpavītinībhyām prācīnāpavītinībhiḥ
Dativeprācīnāpavītinyai prācīnāpavītinībhyām prācīnāpavītinībhyaḥ
Ablativeprācīnāpavītinyāḥ prācīnāpavītinībhyām prācīnāpavītinībhyaḥ
Genitiveprācīnāpavītinyāḥ prācīnāpavītinyoḥ prācīnāpavītinīnām
Locativeprācīnāpavītinyām prācīnāpavītinyoḥ prācīnāpavītinīṣu

Compound prācīnāpavītini - prācīnāpavītinī -

Adverb -prācīnāpavītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria