Declension table of ?prācīmūla

Deva

NeuterSingularDualPlural
Nominativeprācīmūlam prācīmūle prācīmūlāni
Vocativeprācīmūla prācīmūle prācīmūlāni
Accusativeprācīmūlam prācīmūle prācīmūlāni
Instrumentalprācīmūlena prācīmūlābhyām prācīmūlaiḥ
Dativeprācīmūlāya prācīmūlābhyām prācīmūlebhyaḥ
Ablativeprācīmūlāt prācīmūlābhyām prācīmūlebhyaḥ
Genitiveprācīmūlasya prācīmūlayoḥ prācīmūlānām
Locativeprācīmūle prācīmūlayoḥ prācīmūleṣu

Compound prācīmūla -

Adverb -prācīmūlam -prācīmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria