Declension table of ?prācāmanyu

Deva

NeuterSingularDualPlural
Nominativeprācāmanyu prācāmanyunī prācāmanyūni
Vocativeprācāmanyu prācāmanyunī prācāmanyūni
Accusativeprācāmanyu prācāmanyunī prācāmanyūni
Instrumentalprācāmanyunā prācāmanyubhyām prācāmanyubhiḥ
Dativeprācāmanyune prācāmanyubhyām prācāmanyubhyaḥ
Ablativeprācāmanyunaḥ prācāmanyubhyām prācāmanyubhyaḥ
Genitiveprācāmanyunaḥ prācāmanyunoḥ prācāmanyūnām
Locativeprācāmanyuni prācāmanyunoḥ prācāmanyuṣu

Compound prācāmanyu -

Adverb -prācāmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria