Declension table of ?prācaṇḍya

Deva

NeuterSingularDualPlural
Nominativeprācaṇḍyam prācaṇḍye prācaṇḍyāni
Vocativeprācaṇḍya prācaṇḍye prācaṇḍyāni
Accusativeprācaṇḍyam prācaṇḍye prācaṇḍyāni
Instrumentalprācaṇḍyena prācaṇḍyābhyām prācaṇḍyaiḥ
Dativeprācaṇḍyāya prācaṇḍyābhyām prācaṇḍyebhyaḥ
Ablativeprācaṇḍyāt prācaṇḍyābhyām prācaṇḍyebhyaḥ
Genitiveprācaṇḍyasya prācaṇḍyayoḥ prācaṇḍyānām
Locativeprācaṇḍye prācaṇḍyayoḥ prācaṇḍyeṣu

Compound prācaṇḍya -

Adverb -prācaṇḍyam -prācaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria