Declension table of ?prābhañjana

Deva

NeuterSingularDualPlural
Nominativeprābhañjanam prābhañjane prābhañjanāni
Vocativeprābhañjana prābhañjane prābhañjanāni
Accusativeprābhañjanam prābhañjane prābhañjanāni
Instrumentalprābhañjanena prābhañjanābhyām prābhañjanaiḥ
Dativeprābhañjanāya prābhañjanābhyām prābhañjanebhyaḥ
Ablativeprābhañjanāt prābhañjanābhyām prābhañjanebhyaḥ
Genitiveprābhañjanasya prābhañjanayoḥ prābhañjanānām
Locativeprābhañjane prābhañjanayoḥ prābhañjaneṣu

Compound prābhañjana -

Adverb -prābhañjanam -prābhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria