Declension table of ?prābhava

Deva

NeuterSingularDualPlural
Nominativeprābhavam prābhave prābhavāṇi
Vocativeprābhava prābhave prābhavāṇi
Accusativeprābhavam prābhave prābhavāṇi
Instrumentalprābhaveṇa prābhavābhyām prābhavaiḥ
Dativeprābhavāya prābhavābhyām prābhavebhyaḥ
Ablativeprābhavāt prābhavābhyām prābhavebhyaḥ
Genitiveprābhavasya prābhavayoḥ prābhavāṇām
Locativeprābhave prābhavayoḥ prābhaveṣu

Compound prābhava -

Adverb -prābhavam -prābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria