Declension table of ?prābhātika

Deva

NeuterSingularDualPlural
Nominativeprābhātikam prābhātike prābhātikāni
Vocativeprābhātika prābhātike prābhātikāni
Accusativeprābhātikam prābhātike prābhātikāni
Instrumentalprābhātikena prābhātikābhyām prābhātikaiḥ
Dativeprābhātikāya prābhātikābhyām prābhātikebhyaḥ
Ablativeprābhātikāt prābhātikābhyām prābhātikebhyaḥ
Genitiveprābhātikasya prābhātikayoḥ prābhātikānām
Locativeprābhātike prābhātikayoḥ prābhātikeṣu

Compound prābhātika -

Adverb -prābhātikam -prābhātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria