Declension table of ?prābhātika

Deva

MasculineSingularDualPlural
Nominativeprābhātikaḥ prābhātikau prābhātikāḥ
Vocativeprābhātika prābhātikau prābhātikāḥ
Accusativeprābhātikam prābhātikau prābhātikān
Instrumentalprābhātikena prābhātikābhyām prābhātikaiḥ prābhātikebhiḥ
Dativeprābhātikāya prābhātikābhyām prābhātikebhyaḥ
Ablativeprābhātikāt prābhātikābhyām prābhātikebhyaḥ
Genitiveprābhātikasya prābhātikayoḥ prābhātikānām
Locativeprābhātike prābhātikayoḥ prābhātikeṣu

Compound prābhātika -

Adverb -prābhātikam -prābhātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria