Declension table of ?prābhṛtaka

Deva

NeuterSingularDualPlural
Nominativeprābhṛtakam prābhṛtake prābhṛtakāni
Vocativeprābhṛtaka prābhṛtake prābhṛtakāni
Accusativeprābhṛtakam prābhṛtake prābhṛtakāni
Instrumentalprābhṛtakena prābhṛtakābhyām prābhṛtakaiḥ
Dativeprābhṛtakāya prābhṛtakābhyām prābhṛtakebhyaḥ
Ablativeprābhṛtakāt prābhṛtakābhyām prābhṛtakebhyaḥ
Genitiveprābhṛtakasya prābhṛtakayoḥ prābhṛtakānām
Locativeprābhṛtake prābhṛtakayoḥ prābhṛtakeṣu

Compound prābhṛtaka -

Adverb -prābhṛtakam -prābhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria