Declension table of ?prābhṛta

Deva

NeuterSingularDualPlural
Nominativeprābhṛtam prābhṛte prābhṛtāni
Vocativeprābhṛta prābhṛte prābhṛtāni
Accusativeprābhṛtam prābhṛte prābhṛtāni
Instrumentalprābhṛtena prābhṛtābhyām prābhṛtaiḥ
Dativeprābhṛtāya prābhṛtābhyām prābhṛtebhyaḥ
Ablativeprābhṛtāt prābhṛtābhyām prābhṛtebhyaḥ
Genitiveprābhṛtasya prābhṛtayoḥ prābhṛtānām
Locativeprābhṛte prābhṛtayoḥ prābhṛteṣu

Compound prābhṛta -

Adverb -prābhṛtam -prābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria