Declension table of ?prāṣṭhī

Deva

FeminineSingularDualPlural
Nominativeprāṣṭhī prāṣṭhyau prāṣṭhyaḥ
Vocativeprāṣṭhi prāṣṭhyau prāṣṭhyaḥ
Accusativeprāṣṭhīm prāṣṭhyau prāṣṭhīḥ
Instrumentalprāṣṭhyā prāṣṭhībhyām prāṣṭhībhiḥ
Dativeprāṣṭhyai prāṣṭhībhyām prāṣṭhībhyaḥ
Ablativeprāṣṭhyāḥ prāṣṭhībhyām prāṣṭhībhyaḥ
Genitiveprāṣṭhyāḥ prāṣṭhyoḥ prāṣṭhīnām
Locativeprāṣṭhyām prāṣṭhyoḥ prāṣṭhīṣu

Compound prāṣṭhi - prāṣṭhī -

Adverb -prāṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria