Declension table of ?prāṣṭha

Deva

NeuterSingularDualPlural
Nominativeprāṣṭham prāṣṭhe prāṣṭhāni
Vocativeprāṣṭha prāṣṭhe prāṣṭhāni
Accusativeprāṣṭham prāṣṭhe prāṣṭhāni
Instrumentalprāṣṭhena prāṣṭhābhyām prāṣṭhaiḥ
Dativeprāṣṭhāya prāṣṭhābhyām prāṣṭhebhyaḥ
Ablativeprāṣṭhāt prāṣṭhābhyām prāṣṭhebhyaḥ
Genitiveprāṣṭhasya prāṣṭhayoḥ prāṣṭhānām
Locativeprāṣṭhe prāṣṭhayoḥ prāṣṭheṣu

Compound prāṣṭha -

Adverb -prāṣṭham -prāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria