Declension table of ?prāṣṭavarṇa

Deva

NeuterSingularDualPlural
Nominativeprāṣṭavarṇam prāṣṭavarṇe prāṣṭavarṇāni
Vocativeprāṣṭavarṇa prāṣṭavarṇe prāṣṭavarṇāni
Accusativeprāṣṭavarṇam prāṣṭavarṇe prāṣṭavarṇāni
Instrumentalprāṣṭavarṇena prāṣṭavarṇābhyām prāṣṭavarṇaiḥ
Dativeprāṣṭavarṇāya prāṣṭavarṇābhyām prāṣṭavarṇebhyaḥ
Ablativeprāṣṭavarṇāt prāṣṭavarṇābhyām prāṣṭavarṇebhyaḥ
Genitiveprāṣṭavarṇasya prāṣṭavarṇayoḥ prāṣṭavarṇānām
Locativeprāṣṭavarṇe prāṣṭavarṇayoḥ prāṣṭavarṇeṣu

Compound prāṣṭavarṇa -

Adverb -prāṣṭavarṇam -prāṣṭavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria