Declension table of ?prāṣṭavarṇa

Deva

MasculineSingularDualPlural
Nominativeprāṣṭavarṇaḥ prāṣṭavarṇau prāṣṭavarṇāḥ
Vocativeprāṣṭavarṇa prāṣṭavarṇau prāṣṭavarṇāḥ
Accusativeprāṣṭavarṇam prāṣṭavarṇau prāṣṭavarṇān
Instrumentalprāṣṭavarṇena prāṣṭavarṇābhyām prāṣṭavarṇaiḥ prāṣṭavarṇebhiḥ
Dativeprāṣṭavarṇāya prāṣṭavarṇābhyām prāṣṭavarṇebhyaḥ
Ablativeprāṣṭavarṇāt prāṣṭavarṇābhyām prāṣṭavarṇebhyaḥ
Genitiveprāṣṭavarṇasya prāṣṭavarṇayoḥ prāṣṭavarṇānām
Locativeprāṣṭavarṇe prāṣṭavarṇayoḥ prāṣṭavarṇeṣu

Compound prāṣṭavarṇa -

Adverb -prāṣṭavarṇam -prāṣṭavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria