Declension table of ?prāṣṭā

Deva

FeminineSingularDualPlural
Nominativeprāṣṭā prāṣṭe prāṣṭāḥ
Vocativeprāṣṭe prāṣṭe prāṣṭāḥ
Accusativeprāṣṭām prāṣṭe prāṣṭāḥ
Instrumentalprāṣṭayā prāṣṭābhyām prāṣṭābhiḥ
Dativeprāṣṭāyai prāṣṭābhyām prāṣṭābhyaḥ
Ablativeprāṣṭāyāḥ prāṣṭābhyām prāṣṭābhyaḥ
Genitiveprāṣṭāyāḥ prāṣṭayoḥ prāṣṭānām
Locativeprāṣṭāyām prāṣṭayoḥ prāṣṭāsu

Adverb -prāṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria