Declension table of ?prāṣṭa

Deva

MasculineSingularDualPlural
Nominativeprāṣṭaḥ prāṣṭau prāṣṭāḥ
Vocativeprāṣṭa prāṣṭau prāṣṭāḥ
Accusativeprāṣṭam prāṣṭau prāṣṭān
Instrumentalprāṣṭena prāṣṭābhyām prāṣṭaiḥ prāṣṭebhiḥ
Dativeprāṣṭāya prāṣṭābhyām prāṣṭebhyaḥ
Ablativeprāṣṭāt prāṣṭābhyām prāṣṭebhyaḥ
Genitiveprāṣṭasya prāṣṭayoḥ prāṣṭānām
Locativeprāṣṭe prāṣṭayoḥ prāṣṭeṣu

Compound prāṣṭa -

Adverb -prāṣṭam -prāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria