Declension table of ?prāṇyaṅga

Deva

NeuterSingularDualPlural
Nominativeprāṇyaṅgam prāṇyaṅge prāṇyaṅgāni
Vocativeprāṇyaṅga prāṇyaṅge prāṇyaṅgāni
Accusativeprāṇyaṅgam prāṇyaṅge prāṇyaṅgāni
Instrumentalprāṇyaṅgena prāṇyaṅgābhyām prāṇyaṅgaiḥ
Dativeprāṇyaṅgāya prāṇyaṅgābhyām prāṇyaṅgebhyaḥ
Ablativeprāṇyaṅgāt prāṇyaṅgābhyām prāṇyaṅgebhyaḥ
Genitiveprāṇyaṅgasya prāṇyaṅgayoḥ prāṇyaṅgānām
Locativeprāṇyaṅge prāṇyaṅgayoḥ prāṇyaṅgeṣu

Compound prāṇyaṅga -

Adverb -prāṇyaṅgam -prāṇyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria