Declension table of ?prāṇotsarga

Deva

MasculineSingularDualPlural
Nominativeprāṇotsargaḥ prāṇotsargau prāṇotsargāḥ
Vocativeprāṇotsarga prāṇotsargau prāṇotsargāḥ
Accusativeprāṇotsargam prāṇotsargau prāṇotsargān
Instrumentalprāṇotsargeṇa prāṇotsargābhyām prāṇotsargaiḥ prāṇotsargebhiḥ
Dativeprāṇotsargāya prāṇotsargābhyām prāṇotsargebhyaḥ
Ablativeprāṇotsargāt prāṇotsargābhyām prāṇotsargebhyaḥ
Genitiveprāṇotsargasya prāṇotsargayoḥ prāṇotsargāṇām
Locativeprāṇotsarge prāṇotsargayoḥ prāṇotsargeṣu

Compound prāṇotsarga -

Adverb -prāṇotsargam -prāṇotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria