Declension table of ?prāṇotkrānti

Deva

FeminineSingularDualPlural
Nominativeprāṇotkrāntiḥ prāṇotkrāntī prāṇotkrāntayaḥ
Vocativeprāṇotkrānte prāṇotkrāntī prāṇotkrāntayaḥ
Accusativeprāṇotkrāntim prāṇotkrāntī prāṇotkrāntīḥ
Instrumentalprāṇotkrāntyā prāṇotkrāntibhyām prāṇotkrāntibhiḥ
Dativeprāṇotkrāntyai prāṇotkrāntaye prāṇotkrāntibhyām prāṇotkrāntibhyaḥ
Ablativeprāṇotkrāntyāḥ prāṇotkrānteḥ prāṇotkrāntibhyām prāṇotkrāntibhyaḥ
Genitiveprāṇotkrāntyāḥ prāṇotkrānteḥ prāṇotkrāntyoḥ prāṇotkrāntīnām
Locativeprāṇotkrāntyām prāṇotkrāntau prāṇotkrāntyoḥ prāṇotkrāntiṣu

Compound prāṇotkrānti -

Adverb -prāṇotkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria