Declension table of ?prāṇopetā

Deva

FeminineSingularDualPlural
Nominativeprāṇopetā prāṇopete prāṇopetāḥ
Vocativeprāṇopete prāṇopete prāṇopetāḥ
Accusativeprāṇopetām prāṇopete prāṇopetāḥ
Instrumentalprāṇopetayā prāṇopetābhyām prāṇopetābhiḥ
Dativeprāṇopetāyai prāṇopetābhyām prāṇopetābhyaḥ
Ablativeprāṇopetāyāḥ prāṇopetābhyām prāṇopetābhyaḥ
Genitiveprāṇopetāyāḥ prāṇopetayoḥ prāṇopetānām
Locativeprāṇopetāyām prāṇopetayoḥ prāṇopetāsu

Adverb -prāṇopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria