Declension table of ?prāṇopeta

Deva

NeuterSingularDualPlural
Nominativeprāṇopetam prāṇopete prāṇopetāni
Vocativeprāṇopeta prāṇopete prāṇopetāni
Accusativeprāṇopetam prāṇopete prāṇopetāni
Instrumentalprāṇopetena prāṇopetābhyām prāṇopetaiḥ
Dativeprāṇopetāya prāṇopetābhyām prāṇopetebhyaḥ
Ablativeprāṇopetāt prāṇopetābhyām prāṇopetebhyaḥ
Genitiveprāṇopetasya prāṇopetayoḥ prāṇopetānām
Locativeprāṇopete prāṇopetayoḥ prāṇopeteṣu

Compound prāṇopeta -

Adverb -prāṇopetam -prāṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria