Declension table of ?prāṇivadhaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeprāṇivadhaprāyaścittam prāṇivadhaprāyaścitte prāṇivadhaprāyaścittāni
Vocativeprāṇivadhaprāyaścitta prāṇivadhaprāyaścitte prāṇivadhaprāyaścittāni
Accusativeprāṇivadhaprāyaścittam prāṇivadhaprāyaścitte prāṇivadhaprāyaścittāni
Instrumentalprāṇivadhaprāyaścittena prāṇivadhaprāyaścittābhyām prāṇivadhaprāyaścittaiḥ
Dativeprāṇivadhaprāyaścittāya prāṇivadhaprāyaścittābhyām prāṇivadhaprāyaścittebhyaḥ
Ablativeprāṇivadhaprāyaścittāt prāṇivadhaprāyaścittābhyām prāṇivadhaprāyaścittebhyaḥ
Genitiveprāṇivadhaprāyaścittasya prāṇivadhaprāyaścittayoḥ prāṇivadhaprāyaścittānām
Locativeprāṇivadhaprāyaścitte prāṇivadhaprāyaścittayoḥ prāṇivadhaprāyaścitteṣu

Compound prāṇivadhaprāyaścitta -

Adverb -prāṇivadhaprāyaścittam -prāṇivadhaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria