Declension table of ?prāṇivadha

Deva

MasculineSingularDualPlural
Nominativeprāṇivadhaḥ prāṇivadhau prāṇivadhāḥ
Vocativeprāṇivadha prāṇivadhau prāṇivadhāḥ
Accusativeprāṇivadham prāṇivadhau prāṇivadhān
Instrumentalprāṇivadhena prāṇivadhābhyām prāṇivadhaiḥ prāṇivadhebhiḥ
Dativeprāṇivadhāya prāṇivadhābhyām prāṇivadhebhyaḥ
Ablativeprāṇivadhāt prāṇivadhābhyām prāṇivadhebhyaḥ
Genitiveprāṇivadhasya prāṇivadhayoḥ prāṇivadhānām
Locativeprāṇivadhe prāṇivadhayoḥ prāṇivadheṣu

Compound prāṇivadha -

Adverb -prāṇivadham -prāṇivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria