Declension table of ?prāṇimatā

Deva

FeminineSingularDualPlural
Nominativeprāṇimatā prāṇimate prāṇimatāḥ
Vocativeprāṇimate prāṇimate prāṇimatāḥ
Accusativeprāṇimatām prāṇimate prāṇimatāḥ
Instrumentalprāṇimatayā prāṇimatābhyām prāṇimatābhiḥ
Dativeprāṇimatāyai prāṇimatābhyām prāṇimatābhyaḥ
Ablativeprāṇimatāyāḥ prāṇimatābhyām prāṇimatābhyaḥ
Genitiveprāṇimatāyāḥ prāṇimatayoḥ prāṇimatānām
Locativeprāṇimatāyām prāṇimatayoḥ prāṇimatāsu

Adverb -prāṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria