Declension table of ?prāṇimat

Deva

NeuterSingularDualPlural
Nominativeprāṇimat prāṇimantī prāṇimatī prāṇimanti
Vocativeprāṇimat prāṇimantī prāṇimatī prāṇimanti
Accusativeprāṇimat prāṇimantī prāṇimatī prāṇimanti
Instrumentalprāṇimatā prāṇimadbhyām prāṇimadbhiḥ
Dativeprāṇimate prāṇimadbhyām prāṇimadbhyaḥ
Ablativeprāṇimataḥ prāṇimadbhyām prāṇimadbhyaḥ
Genitiveprāṇimataḥ prāṇimatoḥ prāṇimatām
Locativeprāṇimati prāṇimatoḥ prāṇimatsu

Adverb -prāṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria