Declension table of ?prāṇimat

Deva

MasculineSingularDualPlural
Nominativeprāṇimān prāṇimantau prāṇimantaḥ
Vocativeprāṇiman prāṇimantau prāṇimantaḥ
Accusativeprāṇimantam prāṇimantau prāṇimataḥ
Instrumentalprāṇimatā prāṇimadbhyām prāṇimadbhiḥ
Dativeprāṇimate prāṇimadbhyām prāṇimadbhyaḥ
Ablativeprāṇimataḥ prāṇimadbhyām prāṇimadbhyaḥ
Genitiveprāṇimataḥ prāṇimatoḥ prāṇimatām
Locativeprāṇimati prāṇimatoḥ prāṇimatsu

Compound prāṇimat -

Adverb -prāṇimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria