Declension table of ?prāṇikā

Deva

FeminineSingularDualPlural
Nominativeprāṇikā prāṇike prāṇikāḥ
Vocativeprāṇike prāṇike prāṇikāḥ
Accusativeprāṇikām prāṇike prāṇikāḥ
Instrumentalprāṇikayā prāṇikābhyām prāṇikābhiḥ
Dativeprāṇikāyai prāṇikābhyām prāṇikābhyaḥ
Ablativeprāṇikāyāḥ prāṇikābhyām prāṇikābhyaḥ
Genitiveprāṇikāyāḥ prāṇikayoḥ prāṇikānām
Locativeprāṇikāyām prāṇikayoḥ prāṇikāsu

Adverb -prāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria