Declension table of ?prāṇika

Deva

MasculineSingularDualPlural
Nominativeprāṇikaḥ prāṇikau prāṇikāḥ
Vocativeprāṇika prāṇikau prāṇikāḥ
Accusativeprāṇikam prāṇikau prāṇikān
Instrumentalprāṇikena prāṇikābhyām prāṇikaiḥ prāṇikebhiḥ
Dativeprāṇikāya prāṇikābhyām prāṇikebhyaḥ
Ablativeprāṇikāt prāṇikābhyām prāṇikebhyaḥ
Genitiveprāṇikasya prāṇikayoḥ prāṇikānām
Locativeprāṇike prāṇikayoḥ prāṇikeṣu

Compound prāṇika -

Adverb -prāṇikam -prāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria