Declension table of ?prāṇijāta

Deva

NeuterSingularDualPlural
Nominativeprāṇijātam prāṇijāte prāṇijātāni
Vocativeprāṇijāta prāṇijāte prāṇijātāni
Accusativeprāṇijātam prāṇijāte prāṇijātāni
Instrumentalprāṇijātena prāṇijātābhyām prāṇijātaiḥ
Dativeprāṇijātāya prāṇijātābhyām prāṇijātebhyaḥ
Ablativeprāṇijātāt prāṇijātābhyām prāṇijātebhyaḥ
Genitiveprāṇijātasya prāṇijātayoḥ prāṇijātānām
Locativeprāṇijāte prāṇijātayoḥ prāṇijāteṣu

Compound prāṇijāta -

Adverb -prāṇijātam -prāṇijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria