Declension table of ?prāṇītya

Deva

NeuterSingularDualPlural
Nominativeprāṇītyam prāṇītye prāṇītyāni
Vocativeprāṇītya prāṇītye prāṇītyāni
Accusativeprāṇītyam prāṇītye prāṇītyāni
Instrumentalprāṇītyena prāṇītyābhyām prāṇītyaiḥ
Dativeprāṇītyāya prāṇītyābhyām prāṇītyebhyaḥ
Ablativeprāṇītyāt prāṇītyābhyām prāṇītyebhyaḥ
Genitiveprāṇītyasya prāṇītyayoḥ prāṇītyānām
Locativeprāṇītye prāṇītyayoḥ prāṇītyeṣu

Compound prāṇītya -

Adverb -prāṇītyam -prāṇītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria