Declension table of ?prāṇihitā

Deva

FeminineSingularDualPlural
Nominativeprāṇihitā prāṇihite prāṇihitāḥ
Vocativeprāṇihite prāṇihite prāṇihitāḥ
Accusativeprāṇihitām prāṇihite prāṇihitāḥ
Instrumentalprāṇihitayā prāṇihitābhyām prāṇihitābhiḥ
Dativeprāṇihitāyai prāṇihitābhyām prāṇihitābhyaḥ
Ablativeprāṇihitāyāḥ prāṇihitābhyām prāṇihitābhyaḥ
Genitiveprāṇihitāyāḥ prāṇihitayoḥ prāṇihitānām
Locativeprāṇihitāyām prāṇihitayoḥ prāṇihitāsu

Adverb -prāṇihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria