Declension table of ?prāṇihita

Deva

NeuterSingularDualPlural
Nominativeprāṇihitam prāṇihite prāṇihitāni
Vocativeprāṇihita prāṇihite prāṇihitāni
Accusativeprāṇihitam prāṇihite prāṇihitāni
Instrumentalprāṇihitena prāṇihitābhyām prāṇihitaiḥ
Dativeprāṇihitāya prāṇihitābhyām prāṇihitebhyaḥ
Ablativeprāṇihitāt prāṇihitābhyām prāṇihitebhyaḥ
Genitiveprāṇihitasya prāṇihitayoḥ prāṇihitānām
Locativeprāṇihite prāṇihitayoḥ prāṇihiteṣu

Compound prāṇihita -

Adverb -prāṇihitam -prāṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria