Declension table of ?prāṇihiṃsā

Deva

FeminineSingularDualPlural
Nominativeprāṇihiṃsā prāṇihiṃse prāṇihiṃsāḥ
Vocativeprāṇihiṃse prāṇihiṃse prāṇihiṃsāḥ
Accusativeprāṇihiṃsām prāṇihiṃse prāṇihiṃsāḥ
Instrumentalprāṇihiṃsayā prāṇihiṃsābhyām prāṇihiṃsābhiḥ
Dativeprāṇihiṃsāyai prāṇihiṃsābhyām prāṇihiṃsābhyaḥ
Ablativeprāṇihiṃsāyāḥ prāṇihiṃsābhyām prāṇihiṃsābhyaḥ
Genitiveprāṇihiṃsāyāḥ prāṇihiṃsayoḥ prāṇihiṃsānām
Locativeprāṇihiṃsāyām prāṇihiṃsayoḥ prāṇihiṃsāsu

Adverb -prāṇihiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria