Declension table of ?prāṇighātin

Deva

MasculineSingularDualPlural
Nominativeprāṇighātī prāṇighātinau prāṇighātinaḥ
Vocativeprāṇighātin prāṇighātinau prāṇighātinaḥ
Accusativeprāṇighātinam prāṇighātinau prāṇighātinaḥ
Instrumentalprāṇighātinā prāṇighātibhyām prāṇighātibhiḥ
Dativeprāṇighātine prāṇighātibhyām prāṇighātibhyaḥ
Ablativeprāṇighātinaḥ prāṇighātibhyām prāṇighātibhyaḥ
Genitiveprāṇighātinaḥ prāṇighātinoḥ prāṇighātinām
Locativeprāṇighātini prāṇighātinoḥ prāṇighātiṣu

Compound prāṇighāti -

Adverb -prāṇighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria