Declension table of ?prāṇidyūta

Deva

NeuterSingularDualPlural
Nominativeprāṇidyūtam prāṇidyūte prāṇidyūtāni
Vocativeprāṇidyūta prāṇidyūte prāṇidyūtāni
Accusativeprāṇidyūtam prāṇidyūte prāṇidyūtāni
Instrumentalprāṇidyūtena prāṇidyūtābhyām prāṇidyūtaiḥ
Dativeprāṇidyūtāya prāṇidyūtābhyām prāṇidyūtebhyaḥ
Ablativeprāṇidyūtāt prāṇidyūtābhyām prāṇidyūtebhyaḥ
Genitiveprāṇidyūtasya prāṇidyūtayoḥ prāṇidyūtānām
Locativeprāṇidyūte prāṇidyūtayoḥ prāṇidyūteṣu

Compound prāṇidyūta -

Adverb -prāṇidyūtam -prāṇidyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria